Declension table of ?archanīya

Deva

MasculineSingularDualPlural
Nominativearchanīyaḥ archanīyau archanīyāḥ
Vocativearchanīya archanīyau archanīyāḥ
Accusativearchanīyam archanīyau archanīyān
Instrumentalarchanīyena archanīyābhyām archanīyaiḥ archanīyebhiḥ
Dativearchanīyāya archanīyābhyām archanīyebhyaḥ
Ablativearchanīyāt archanīyābhyām archanīyebhyaḥ
Genitivearchanīyasya archanīyayoḥ archanīyānām
Locativearchanīye archanīyayoḥ archanīyeṣu

Compound archanīya -

Adverb -archanīyam -archanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria