Declension table of ?arcayitavya

Deva

NeuterSingularDualPlural
Nominativearcayitavyam arcayitavye arcayitavyāni
Vocativearcayitavya arcayitavye arcayitavyāni
Accusativearcayitavyam arcayitavye arcayitavyāni
Instrumentalarcayitavyena arcayitavyābhyām arcayitavyaiḥ
Dativearcayitavyāya arcayitavyābhyām arcayitavyebhyaḥ
Ablativearcayitavyāt arcayitavyābhyām arcayitavyebhyaḥ
Genitivearcayitavyasya arcayitavyayoḥ arcayitavyānām
Locativearcayitavye arcayitavyayoḥ arcayitavyeṣu

Compound arcayitavya -

Adverb -arcayitavyam -arcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria