Declension table of ?arcayitavya

Deva

MasculineSingularDualPlural
Nominativearcayitavyaḥ arcayitavyau arcayitavyāḥ
Vocativearcayitavya arcayitavyau arcayitavyāḥ
Accusativearcayitavyam arcayitavyau arcayitavyān
Instrumentalarcayitavyena arcayitavyābhyām arcayitavyaiḥ arcayitavyebhiḥ
Dativearcayitavyāya arcayitavyābhyām arcayitavyebhyaḥ
Ablativearcayitavyāt arcayitavyābhyām arcayitavyebhyaḥ
Genitivearcayitavyasya arcayitavyayoḥ arcayitavyānām
Locativearcayitavye arcayitavyayoḥ arcayitavyeṣu

Compound arcayitavya -

Adverb -arcayitavyam -arcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria