Declension table of ?arcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearcayiṣyamāṇam arcayiṣyamāṇe arcayiṣyamāṇāni
Vocativearcayiṣyamāṇa arcayiṣyamāṇe arcayiṣyamāṇāni
Accusativearcayiṣyamāṇam arcayiṣyamāṇe arcayiṣyamāṇāni
Instrumentalarcayiṣyamāṇena arcayiṣyamāṇābhyām arcayiṣyamāṇaiḥ
Dativearcayiṣyamāṇāya arcayiṣyamāṇābhyām arcayiṣyamāṇebhyaḥ
Ablativearcayiṣyamāṇāt arcayiṣyamāṇābhyām arcayiṣyamāṇebhyaḥ
Genitivearcayiṣyamāṇasya arcayiṣyamāṇayoḥ arcayiṣyamāṇānām
Locativearcayiṣyamāṇe arcayiṣyamāṇayoḥ arcayiṣyamāṇeṣu

Compound arcayiṣyamāṇa -

Adverb -arcayiṣyamāṇam -arcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria