सुबन्तावली ?अर्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्चयिष्यमाणः अर्चयिष्यमाणौ अर्चयिष्यमाणाः
सम्बोधनम्अर्चयिष्यमाण अर्चयिष्यमाणौ अर्चयिष्यमाणाः
द्वितीयाअर्चयिष्यमाणम् अर्चयिष्यमाणौ अर्चयिष्यमाणान्
तृतीयाअर्चयिष्यमाणेन अर्चयिष्यमाणाभ्याम् अर्चयिष्यमाणैः अर्चयिष्यमाणेभिः
चतुर्थीअर्चयिष्यमाणाय अर्चयिष्यमाणाभ्याम् अर्चयिष्यमाणेभ्यः
पञ्चमीअर्चयिष्यमाणात् अर्चयिष्यमाणाभ्याम् अर्चयिष्यमाणेभ्यः
षष्ठीअर्चयिष्यमाणस्य अर्चयिष्यमाणयोः अर्चयिष्यमाणानाम्
सप्तमीअर्चयिष्यमाणे अर्चयिष्यमाणयोः अर्चयिष्यमाणेषु

समास अर्चयिष्यमाण

अव्यय ॰अर्चयिष्यमाणम् ॰अर्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria