Declension table of ?arcayantī

Deva

FeminineSingularDualPlural
Nominativearcayantī arcayantyau arcayantyaḥ
Vocativearcayanti arcayantyau arcayantyaḥ
Accusativearcayantīm arcayantyau arcayantīḥ
Instrumentalarcayantyā arcayantībhyām arcayantībhiḥ
Dativearcayantyai arcayantībhyām arcayantībhyaḥ
Ablativearcayantyāḥ arcayantībhyām arcayantībhyaḥ
Genitivearcayantyāḥ arcayantyoḥ arcayantīnām
Locativearcayantyām arcayantyoḥ arcayantīṣu

Compound arcayanti - arcayantī -

Adverb -arcayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria