Declension table of ?arbitavya

Deva

NeuterSingularDualPlural
Nominativearbitavyam arbitavye arbitavyāni
Vocativearbitavya arbitavye arbitavyāni
Accusativearbitavyam arbitavye arbitavyāni
Instrumentalarbitavyena arbitavyābhyām arbitavyaiḥ
Dativearbitavyāya arbitavyābhyām arbitavyebhyaḥ
Ablativearbitavyāt arbitavyābhyām arbitavyebhyaḥ
Genitivearbitavyasya arbitavyayoḥ arbitavyānām
Locativearbitavye arbitavyayoḥ arbitavyeṣu

Compound arbitavya -

Adverb -arbitavyam -arbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria