Declension table of ?arbitavya

Deva

MasculineSingularDualPlural
Nominativearbitavyaḥ arbitavyau arbitavyāḥ
Vocativearbitavya arbitavyau arbitavyāḥ
Accusativearbitavyam arbitavyau arbitavyān
Instrumentalarbitavyena arbitavyābhyām arbitavyaiḥ arbitavyebhiḥ
Dativearbitavyāya arbitavyābhyām arbitavyebhyaḥ
Ablativearbitavyāt arbitavyābhyām arbitavyebhyaḥ
Genitivearbitavyasya arbitavyayoḥ arbitavyānām
Locativearbitavye arbitavyayoḥ arbitavyeṣu

Compound arbitavya -

Adverb -arbitavyam -arbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria