Declension table of ?arbitavatī

Deva

FeminineSingularDualPlural
Nominativearbitavatī arbitavatyau arbitavatyaḥ
Vocativearbitavati arbitavatyau arbitavatyaḥ
Accusativearbitavatīm arbitavatyau arbitavatīḥ
Instrumentalarbitavatyā arbitavatībhyām arbitavatībhiḥ
Dativearbitavatyai arbitavatībhyām arbitavatībhyaḥ
Ablativearbitavatyāḥ arbitavatībhyām arbitavatībhyaḥ
Genitivearbitavatyāḥ arbitavatyoḥ arbitavatīnām
Locativearbitavatyām arbitavatyoḥ arbitavatīṣu

Compound arbitavati - arbitavatī -

Adverb -arbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria