Declension table of ?arbitavat

Deva

MasculineSingularDualPlural
Nominativearbitavān arbitavantau arbitavantaḥ
Vocativearbitavan arbitavantau arbitavantaḥ
Accusativearbitavantam arbitavantau arbitavataḥ
Instrumentalarbitavatā arbitavadbhyām arbitavadbhiḥ
Dativearbitavate arbitavadbhyām arbitavadbhyaḥ
Ablativearbitavataḥ arbitavadbhyām arbitavadbhyaḥ
Genitivearbitavataḥ arbitavatoḥ arbitavatām
Locativearbitavati arbitavatoḥ arbitavatsu

Compound arbitavat -

Adverb -arbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria