Declension table of ?arbitā

Deva

FeminineSingularDualPlural
Nominativearbitā arbite arbitāḥ
Vocativearbite arbite arbitāḥ
Accusativearbitām arbite arbitāḥ
Instrumentalarbitayā arbitābhyām arbitābhiḥ
Dativearbitāyai arbitābhyām arbitābhyaḥ
Ablativearbitāyāḥ arbitābhyām arbitābhyaḥ
Genitivearbitāyāḥ arbitayoḥ arbitānām
Locativearbitāyām arbitayoḥ arbitāsu

Adverb -arbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria