Declension table of ?arbita

Deva

MasculineSingularDualPlural
Nominativearbitaḥ arbitau arbitāḥ
Vocativearbita arbitau arbitāḥ
Accusativearbitam arbitau arbitān
Instrumentalarbitena arbitābhyām arbitaiḥ arbitebhiḥ
Dativearbitāya arbitābhyām arbitebhyaḥ
Ablativearbitāt arbitābhyām arbitebhyaḥ
Genitivearbitasya arbitayoḥ arbitānām
Locativearbite arbitayoḥ arbiteṣu

Compound arbita -

Adverb -arbitam -arbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria