Declension table of ?arbiṣyat

Deva

NeuterSingularDualPlural
Nominativearbiṣyat arbiṣyantī arbiṣyatī arbiṣyanti
Vocativearbiṣyat arbiṣyantī arbiṣyatī arbiṣyanti
Accusativearbiṣyat arbiṣyantī arbiṣyatī arbiṣyanti
Instrumentalarbiṣyatā arbiṣyadbhyām arbiṣyadbhiḥ
Dativearbiṣyate arbiṣyadbhyām arbiṣyadbhyaḥ
Ablativearbiṣyataḥ arbiṣyadbhyām arbiṣyadbhyaḥ
Genitivearbiṣyataḥ arbiṣyatoḥ arbiṣyatām
Locativearbiṣyati arbiṣyatoḥ arbiṣyatsu

Adverb -arbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria