Declension table of ?arbiṣyat

Deva

MasculineSingularDualPlural
Nominativearbiṣyan arbiṣyantau arbiṣyantaḥ
Vocativearbiṣyan arbiṣyantau arbiṣyantaḥ
Accusativearbiṣyantam arbiṣyantau arbiṣyataḥ
Instrumentalarbiṣyatā arbiṣyadbhyām arbiṣyadbhiḥ
Dativearbiṣyate arbiṣyadbhyām arbiṣyadbhyaḥ
Ablativearbiṣyataḥ arbiṣyadbhyām arbiṣyadbhyaḥ
Genitivearbiṣyataḥ arbiṣyatoḥ arbiṣyatām
Locativearbiṣyati arbiṣyatoḥ arbiṣyatsu

Compound arbiṣyat -

Adverb -arbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria