Declension table of ?arbiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearbiṣyamāṇam arbiṣyamāṇe arbiṣyamāṇāni
Vocativearbiṣyamāṇa arbiṣyamāṇe arbiṣyamāṇāni
Accusativearbiṣyamāṇam arbiṣyamāṇe arbiṣyamāṇāni
Instrumentalarbiṣyamāṇena arbiṣyamāṇābhyām arbiṣyamāṇaiḥ
Dativearbiṣyamāṇāya arbiṣyamāṇābhyām arbiṣyamāṇebhyaḥ
Ablativearbiṣyamāṇāt arbiṣyamāṇābhyām arbiṣyamāṇebhyaḥ
Genitivearbiṣyamāṇasya arbiṣyamāṇayoḥ arbiṣyamāṇānām
Locativearbiṣyamāṇe arbiṣyamāṇayoḥ arbiṣyamāṇeṣu

Compound arbiṣyamāṇa -

Adverb -arbiṣyamāṇam -arbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria