Declension table of ?arbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearbiṣyamāṇaḥ arbiṣyamāṇau arbiṣyamāṇāḥ
Vocativearbiṣyamāṇa arbiṣyamāṇau arbiṣyamāṇāḥ
Accusativearbiṣyamāṇam arbiṣyamāṇau arbiṣyamāṇān
Instrumentalarbiṣyamāṇena arbiṣyamāṇābhyām arbiṣyamāṇaiḥ arbiṣyamāṇebhiḥ
Dativearbiṣyamāṇāya arbiṣyamāṇābhyām arbiṣyamāṇebhyaḥ
Ablativearbiṣyamāṇāt arbiṣyamāṇābhyām arbiṣyamāṇebhyaḥ
Genitivearbiṣyamāṇasya arbiṣyamāṇayoḥ arbiṣyamāṇānām
Locativearbiṣyamāṇe arbiṣyamāṇayoḥ arbiṣyamāṇeṣu

Compound arbiṣyamāṇa -

Adverb -arbiṣyamāṇam -arbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria