Declension table of ?arbantī

Deva

FeminineSingularDualPlural
Nominativearbantī arbantyau arbantyaḥ
Vocativearbanti arbantyau arbantyaḥ
Accusativearbantīm arbantyau arbantīḥ
Instrumentalarbantyā arbantībhyām arbantībhiḥ
Dativearbantyai arbantībhyām arbantībhyaḥ
Ablativearbantyāḥ arbantībhyām arbantībhyaḥ
Genitivearbantyāḥ arbantyoḥ arbantīnām
Locativearbantyām arbantyoḥ arbantīṣu

Compound arbanti - arbantī -

Adverb -arbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria