सुबन्तावली ?अरतत्रप

Roma

पुमान्एकद्विबहु
प्रथमाअरतत्रपः अरतत्रपौ अरतत्रपाः
सम्बोधनम्अरतत्रप अरतत्रपौ अरतत्रपाः
द्वितीयाअरतत्रपम् अरतत्रपौ अरतत्रपान्
तृतीयाअरतत्रपेण अरतत्रपाभ्याम् अरतत्रपैः अरतत्रपेभिः
चतुर्थीअरतत्रपाय अरतत्रपाभ्याम् अरतत्रपेभ्यः
पञ्चमीअरतत्रपात् अरतत्रपाभ्याम् अरतत्रपेभ्यः
षष्ठीअरतत्रपस्य अरतत्रपयोः अरतत्रपाणाम्
सप्तमीअरतत्रपे अरतत्रपयोः अरतत्रपेषु

समास अरतत्रप

अव्यय ॰अरतत्रपम् ॰अरतत्रपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria