सुबन्तावली ?अरसयितृ

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरसयितृ अरसयितृणी अरसयितॄणि
सम्बोधनम्अरसयितृ अरसयितृणी अरसयितॄणि
द्वितीयाअरसयितृ अरसयितृणी अरसयितॄणि
तृतीयाअरसयितृणा अरसयितृभ्याम् अरसयितृभिः
चतुर्थीअरसयितृणे अरसयितृभ्याम् अरसयितृभ्यः
पञ्चमीअरसयितृणः अरसयितृभ्याम् अरसयितृभ्यः
षष्ठीअरसयितृणः अरसयितृणोः अरसयितॄणाम्
सप्तमीअरसयितृणि अरसयितृणोः अरसयितृषु

समास अरसयितृ

अव्यय ॰अरसयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria