सुबन्तावली ?अररु

Roma

पुमान्एकद्विबहु
प्रथमाअररुः अररू अररवः
सम्बोधनम्अररो अररू अररवः
द्वितीयाअररुम् अररू अररून्
तृतीयाअररुणा अररुभ्याम् अररुभिः
चतुर्थीअररवे अररुभ्याम् अररुभ्यः
पञ्चमीअररोः अररुभ्याम् अररुभ्यः
षष्ठीअररोः अरर्वोः अररूणाम्
सप्तमीअररौ अरर्वोः अररुषु

समास अररु

अव्यय ॰अररु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria