सुबन्तावली ?अरमति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअरमति आ अरमति ए अरमति आः
सम्बोधनम्अरमति ए अरमति ए अरमति आः
द्वितीयाअरमति आम् अरमति ए अरमति आः
तृतीयाअरमति अया अरमति आभ्याम् अरमति आभिः
चतुर्थीअरमति आयै अरमति आभ्याम् अरमति आभ्यः
पञ्चमीअरमति आयाः अरमति आभ्याम् अरमति आभ्यः
षष्ठीअरमति आयाः अरमति अयोः अरमति आनाम्
सप्तमीअरमति आयाम् अरमति अयोः अरमति आसु

अव्यय ॰अरमति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria