सुबन्तावली ?अरमति

Roma

पुमान्एकद्विबहु
प्रथमाअरमतिः अरमती अरमतयः
सम्बोधनम्अरमते अरमती अरमतयः
द्वितीयाअरमतिम् अरमती अरमतीन्
तृतीयाअरमतिना अरमतिभ्याम् अरमतिभिः
चतुर्थीअरमतये अरमतिभ्याम् अरमतिभ्यः
पञ्चमीअरमतेः अरमतिभ्याम् अरमतिभ्यः
षष्ठीअरमतेः अरमत्योः अरमतीनाम्
सप्तमीअरमतौ अरमत्योः अरमतिषु

समास अरमति

अव्यय ॰अरमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria