सुबन्तावली ?अरममाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरममाणम् अरममाणे अरममाणानि
सम्बोधनम्अरममाण अरममाणे अरममाणानि
द्वितीयाअरममाणम् अरममाणे अरममाणानि
तृतीयाअरममाणेन अरममाणाभ्याम् अरममाणैः
चतुर्थीअरममाणाय अरममाणाभ्याम् अरममाणेभ्यः
पञ्चमीअरममाणात् अरममाणाभ्याम् अरममाणेभ्यः
षष्ठीअरममाणस्य अरममाणयोः अरममाणानाम्
सप्तमीअरममाणे अरममाणयोः अरममाणेषु

समास अरममाण

अव्यय ॰अरममाणम् ॰अरममाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria