सुबन्तावली ?अरक्षता

Roma

स्त्रीएकद्विबहु
प्रथमाअरक्षता अरक्षते अरक्षताः
सम्बोधनम्अरक्षते अरक्षते अरक्षताः
द्वितीयाअरक्षताम् अरक्षते अरक्षताः
तृतीयाअरक्षतया अरक्षताभ्याम् अरक्षताभिः
चतुर्थीअरक्षतायै अरक्षताभ्याम् अरक्षताभ्यः
पञ्चमीअरक्षतायाः अरक्षताभ्याम् अरक्षताभ्यः
षष्ठीअरक्षतायाः अरक्षतयोः अरक्षतानाम्
सप्तमीअरक्षतायाम् अरक्षतयोः अरक्षतासु

अव्यय ॰अरक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria