सुबन्तावली ?अरज

Roma

पुमान्एकद्विबहु
प्रथमाअरजः अरजौ अरजाः
सम्बोधनम्अरज अरजौ अरजाः
द्वितीयाअरजम् अरजौ अरजान्
तृतीयाअरजेन अरजाभ्याम् अरजैः अरजेभिः
चतुर्थीअरजाय अरजाभ्याम् अरजेभ्यः
पञ्चमीअरजात् अरजाभ्याम् अरजेभ्यः
षष्ठीअरजस्य अरजयोः अरजानाम्
सप्तमीअरजे अरजयोः अरजेषु

समास अरज

अव्यय ॰अरजम् ॰अरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria