सुबन्तावली ?अरहित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरहितम् अरहिते अरहितानि
सम्बोधनम्अरहित अरहिते अरहितानि
द्वितीयाअरहितम् अरहिते अरहितानि
तृतीयाअरहितेन अरहिताभ्याम् अरहितैः
चतुर्थीअरहिताय अरहिताभ्याम् अरहितेभ्यः
पञ्चमीअरहितात् अरहिताभ्याम् अरहितेभ्यः
षष्ठीअरहितस्य अरहितयोः अरहितानाम्
सप्तमीअरहिते अरहितयोः अरहितेषु

समास अरहित

अव्यय ॰अरहितम् ॰अरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria