सुबन्तावली ?अरघट्टक

Roma

पुमान्एकद्विबहु
प्रथमाअरघट्टकः अरघट्टकौ अरघट्टकाः
सम्बोधनम्अरघट्टक अरघट्टकौ अरघट्टकाः
द्वितीयाअरघट्टकम् अरघट्टकौ अरघट्टकान्
तृतीयाअरघट्टकेन अरघट्टकाभ्याम् अरघट्टकैः अरघट्टकेभिः
चतुर्थीअरघट्टकाय अरघट्टकाभ्याम् अरघट्टकेभ्यः
पञ्चमीअरघट्टकात् अरघट्टकाभ्याम् अरघट्टकेभ्यः
षष्ठीअरघट्टकस्य अरघट्टकयोः अरघट्टकानाम्
सप्तमीअरघट्टके अरघट्टकयोः अरघट्टकेषु

समास अरघट्टक

अव्यय ॰अरघट्टकम् ॰अरघट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria