सुबन्तावली ?अरगराट

Roma

पुमान्एकद्विबहु
प्रथमाअरगराटः अरगराटौ अरगराटाः
सम्बोधनम्अरगराट अरगराटौ अरगराटाः
द्वितीयाअरगराटम् अरगराटौ अरगराटान्
तृतीयाअरगराटेन अरगराटाभ्याम् अरगराटैः अरगराटेभिः
चतुर्थीअरगराटाय अरगराटाभ्याम् अरगराटेभ्यः
पञ्चमीअरगराटात् अरगराटाभ्याम् अरगराटेभ्यः
षष्ठीअरगराटस्य अरगराटयोः अरगराटानाम्
सप्तमीअरगराटे अरगराटयोः अरगराटेषु

समास अरगराट

अव्यय ॰अरगराटम् ॰अरगराटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria