Declension table of arāti

Deva

MasculineSingularDualPlural
Nominativearātiḥ arātī arātayaḥ
Vocativearāte arātī arātayaḥ
Accusativearātim arātī arātīn
Instrumentalarātinā arātibhyām arātibhiḥ
Dativearātaye arātibhyām arātibhyaḥ
Ablativearāteḥ arātibhyām arātibhyaḥ
Genitivearāteḥ arātyoḥ arātīnām
Locativearātau arātyoḥ arātiṣu

Compound arāti -

Adverb -arāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria