सुबन्तावली ?अरालपक्ष्मनयन

Roma

पुमान्एकद्विबहु
प्रथमाअरालपक्ष्मनयनः अरालपक्ष्मनयनौ अरालपक्ष्मनयनाः
सम्बोधनम्अरालपक्ष्मनयन अरालपक्ष्मनयनौ अरालपक्ष्मनयनाः
द्वितीयाअरालपक्ष्मनयनम् अरालपक्ष्मनयनौ अरालपक्ष्मनयनान्
तृतीयाअरालपक्ष्मनयनेन अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनैः अरालपक्ष्मनयनेभिः
चतुर्थीअरालपक्ष्मनयनाय अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनेभ्यः
पञ्चमीअरालपक्ष्मनयनात् अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनेभ्यः
षष्ठीअरालपक्ष्मनयनस्य अरालपक्ष्मनयनयोः अरालपक्ष्मनयनानाम्
सप्तमीअरालपक्ष्मनयने अरालपक्ष्मनयनयोः अरालपक्ष्मनयनेषु

समास अरालपक्ष्मनयन

अव्यय ॰अरालपक्ष्मनयनम् ॰अरालपक्ष्मनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria