सुबन्तावली ?अरण्यशूरण

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यशूरणः अरण्यशूरणौ अरण्यशूरणाः
सम्बोधनम्अरण्यशूरण अरण्यशूरणौ अरण्यशूरणाः
द्वितीयाअरण्यशूरणम् अरण्यशूरणौ अरण्यशूरणान्
तृतीयाअरण्यशूरणेन अरण्यशूरणाभ्याम् अरण्यशूरणैः अरण्यशूरणेभिः
चतुर्थीअरण्यशूरणाय अरण्यशूरणाभ्याम् अरण्यशूरणेभ्यः
पञ्चमीअरण्यशूरणात् अरण्यशूरणाभ्याम् अरण्यशूरणेभ्यः
षष्ठीअरण्यशूरणस्य अरण्यशूरणयोः अरण्यशूरणानाम्
सप्तमीअरण्यशूरणे अरण्यशूरणयोः अरण्यशूरणेषु

समास अरण्यशूरण

अव्यय ॰अरण्यशूरणम् ॰अरण्यशूरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria