Declension table of ?araṇyavāsinī

Deva

FeminineSingularDualPlural
Nominativearaṇyavāsinī araṇyavāsinyau araṇyavāsinyaḥ
Vocativearaṇyavāsini araṇyavāsinyau araṇyavāsinyaḥ
Accusativearaṇyavāsinīm araṇyavāsinyau araṇyavāsinīḥ
Instrumentalaraṇyavāsinyā araṇyavāsinībhyām araṇyavāsinībhiḥ
Dativearaṇyavāsinyai araṇyavāsinībhyām araṇyavāsinībhyaḥ
Ablativearaṇyavāsinyāḥ araṇyavāsinībhyām araṇyavāsinībhyaḥ
Genitivearaṇyavāsinyāḥ araṇyavāsinyoḥ araṇyavāsinīnām
Locativearaṇyavāsinyām araṇyavāsinyoḥ araṇyavāsinīṣu

Compound araṇyavāsini - araṇyavāsinī -

Adverb -araṇyavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria