सुबन्तावली अरण्यरोदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरण्यरोदनम् अरण्यरोदने अरण्यरोदनानि
सम्बोधनम्अरण्यरोदन अरण्यरोदने अरण्यरोदनानि
द्वितीयाअरण्यरोदनम् अरण्यरोदने अरण्यरोदनानि
तृतीयाअरण्यरोदनेन अरण्यरोदनाभ्याम् अरण्यरोदनैः
चतुर्थीअरण्यरोदनाय अरण्यरोदनाभ्याम् अरण्यरोदनेभ्यः
पञ्चमीअरण्यरोदनात् अरण्यरोदनाभ्याम् अरण्यरोदनेभ्यः
षष्ठीअरण्यरोदनस्य अरण्यरोदनयोः अरण्यरोदनानाम्
सप्तमीअरण्यरोदने अरण्यरोदनयोः अरण्यरोदनेषु

समास अरण्यरोदन

अव्यय ॰अरण्यरोदनम् ॰अरण्यरोदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria