सुबन्तावली ?अरण्यजार्द्रका

Roma

स्त्रीएकद्विबहु
प्रथमाअरण्यजार्द्रका अरण्यजार्द्रके अरण्यजार्द्रकाः
सम्बोधनम्अरण्यजार्द्रके अरण्यजार्द्रके अरण्यजार्द्रकाः
द्वितीयाअरण्यजार्द्रकाम् अरण्यजार्द्रके अरण्यजार्द्रकाः
तृतीयाअरण्यजार्द्रकया अरण्यजार्द्रकाभ्याम् अरण्यजार्द्रकाभिः
चतुर्थीअरण्यजार्द्रकायै अरण्यजार्द्रकाभ्याम् अरण्यजार्द्रकाभ्यः
पञ्चमीअरण्यजार्द्रकायाः अरण्यजार्द्रकाभ्याम् अरण्यजार्द्रकाभ्यः
षष्ठीअरण्यजार्द्रकायाः अरण्यजार्द्रकयोः अरण्यजार्द्रकाणाम्
सप्तमीअरण्यजार्द्रकायाम् अरण्यजार्द्रकयोः अरण्यजार्द्रकासु

अव्यय ॰अरण्यजार्द्रकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria