सुबन्तावली ?अरण्यज

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरण्यजम् अरण्यजे अरण्यजानि
सम्बोधनम्अरण्यज अरण्यजे अरण्यजानि
द्वितीयाअरण्यजम् अरण्यजे अरण्यजानि
तृतीयाअरण्यजेन अरण्यजाभ्याम् अरण्यजैः
चतुर्थीअरण्यजाय अरण्यजाभ्याम् अरण्यजेभ्यः
पञ्चमीअरण्यजात् अरण्यजाभ्याम् अरण्यजेभ्यः
षष्ठीअरण्यजस्य अरण्यजयोः अरण्यजानाम्
सप्तमीअरण्यजे अरण्यजयोः अरण्यजेषु

समास अरण्यज

अव्यय ॰अरण्यजम् ॰अरण्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria