सुबन्तावली ?अरण्यगज

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यगजः अरण्यगजौ अरण्यगजाः
सम्बोधनम्अरण्यगज अरण्यगजौ अरण्यगजाः
द्वितीयाअरण्यगजम् अरण्यगजौ अरण्यगजान्
तृतीयाअरण्यगजेन अरण्यगजाभ्याम् अरण्यगजैः अरण्यगजेभिः
चतुर्थीअरण्यगजाय अरण्यगजाभ्याम् अरण्यगजेभ्यः
पञ्चमीअरण्यगजात् अरण्यगजाभ्याम् अरण्यगजेभ्यः
षष्ठीअरण्यगजस्य अरण्यगजयोः अरण्यगजानाम्
सप्तमीअरण्यगजे अरण्यगजयोः अरण्यगजेषु

समास अरण्यगज

अव्यय ॰अरण्यगजम् ॰अरण्यगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria