सुबन्तावली ?अरण्यधर्म

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यधर्मः अरण्यधर्मौ अरण्यधर्माः
सम्बोधनम्अरण्यधर्म अरण्यधर्मौ अरण्यधर्माः
द्वितीयाअरण्यधर्मम् अरण्यधर्मौ अरण्यधर्मान्
तृतीयाअरण्यधर्मेण अरण्यधर्माभ्याम् अरण्यधर्मैः अरण्यधर्मेभिः
चतुर्थीअरण्यधर्माय अरण्यधर्माभ्याम् अरण्यधर्मेभ्यः
पञ्चमीअरण्यधर्मात् अरण्यधर्माभ्याम् अरण्यधर्मेभ्यः
षष्ठीअरण्यधर्मस्य अरण्यधर्मयोः अरण्यधर्माणाम्
सप्तमीअरण्यधर्मे अरण्यधर्मयोः अरण्यधर्मेषु

समास अरण्यधर्म

अव्यय ॰अरण्यधर्मम् ॰अरण्यधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria