सुबन्तावली ?अरण्यचर

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यचरः अरण्यचरौ अरण्यचराः
सम्बोधनम्अरण्यचर अरण्यचरौ अरण्यचराः
द्वितीयाअरण्यचरम् अरण्यचरौ अरण्यचरान्
तृतीयाअरण्यचरेण अरण्यचराभ्याम् अरण्यचरैः अरण्यचरेभिः
चतुर्थीअरण्यचराय अरण्यचराभ्याम् अरण्यचरेभ्यः
पञ्चमीअरण्यचरात् अरण्यचराभ्याम् अरण्यचरेभ्यः
षष्ठीअरण्यचरस्य अरण्यचरयोः अरण्यचराणाम्
सप्तमीअरण्यचरे अरण्यचरयोः अरण्यचरेषु

समास अरण्यचर

अव्यय ॰अरण्यचरम् ॰अरण्यचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria