सुबन्तावली ?अरणिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरणिमत् अरणिमन्ती अरणिमती अरणिमन्ति
सम्बोधनम्अरणिमत् अरणिमन्ती अरणिमती अरणिमन्ति
द्वितीयाअरणिमत् अरणिमन्ती अरणिमती अरणिमन्ति
तृतीयाअरणिमता अरणिमद्भ्याम् अरणिमद्भिः
चतुर्थीअरणिमते अरणिमद्भ्याम् अरणिमद्भ्यः
पञ्चमीअरणिमतः अरणिमद्भ्याम् अरणिमद्भ्यः
षष्ठीअरणिमतः अरणिमतोः अरणिमताम्
सप्तमीअरणिमति अरणिमतोः अरणिमत्सु

अव्यय ॰अरणिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria