सुबन्तावली ?अरङ्गर

Roma

पुमान्एकद्विबहु
प्रथमाअरङ्गरः अरङ्गरौ अरङ्गराः
सम्बोधनम्अरङ्गर अरङ्गरौ अरङ्गराः
द्वितीयाअरङ्गरम् अरङ्गरौ अरङ्गरान्
तृतीयाअरङ्गरेण अरङ्गराभ्याम् अरङ्गरैः अरङ्गरेभिः
चतुर्थीअरङ्गराय अरङ्गराभ्याम् अरङ्गरेभ्यः
पञ्चमीअरङ्गरात् अरङ्गराभ्याम् अरङ्गरेभ्यः
षष्ठीअरङ्गरस्य अरङ्गरयोः अरङ्गराणाम्
सप्तमीअरङ्गरे अरङ्गरयोः अरङ्गरेषु

समास अरङ्गर

अव्यय ॰अरङ्गरम् ॰अरङ्गरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria