सुबन्तावली ?अरडुक

Roma

पुमान्एकद्विबहु
प्रथमाअरडुकः अरडुकौ अरडुकाः
सम्बोधनम्अरडुक अरडुकौ अरडुकाः
द्वितीयाअरडुकम् अरडुकौ अरडुकान्
तृतीयाअरडुकेन अरडुकाभ्याम् अरडुकैः अरडुकेभिः
चतुर्थीअरडुकाय अरडुकाभ्याम् अरडुकेभ्यः
पञ्चमीअरडुकात् अरडुकाभ्याम् अरडुकेभ्यः
षष्ठीअरडुकस्य अरडुकयोः अरडुकानाम्
सप्तमीअरडुके अरडुकयोः अरडुकेषु

समास अरडुक

अव्यय ॰अरडुकम् ॰अरडुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria