Declension table of ?arṣitavyā

Deva

FeminineSingularDualPlural
Nominativearṣitavyā arṣitavye arṣitavyāḥ
Vocativearṣitavye arṣitavye arṣitavyāḥ
Accusativearṣitavyām arṣitavye arṣitavyāḥ
Instrumentalarṣitavyayā arṣitavyābhyām arṣitavyābhiḥ
Dativearṣitavyāyai arṣitavyābhyām arṣitavyābhyaḥ
Ablativearṣitavyāyāḥ arṣitavyābhyām arṣitavyābhyaḥ
Genitivearṣitavyāyāḥ arṣitavyayoḥ arṣitavyānām
Locativearṣitavyāyām arṣitavyayoḥ arṣitavyāsu

Adverb -arṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria