Declension table of ?arṣitavya

Deva

NeuterSingularDualPlural
Nominativearṣitavyam arṣitavye arṣitavyāni
Vocativearṣitavya arṣitavye arṣitavyāni
Accusativearṣitavyam arṣitavye arṣitavyāni
Instrumentalarṣitavyena arṣitavyābhyām arṣitavyaiḥ
Dativearṣitavyāya arṣitavyābhyām arṣitavyebhyaḥ
Ablativearṣitavyāt arṣitavyābhyām arṣitavyebhyaḥ
Genitivearṣitavyasya arṣitavyayoḥ arṣitavyānām
Locativearṣitavye arṣitavyayoḥ arṣitavyeṣu

Compound arṣitavya -

Adverb -arṣitavyam -arṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria