Declension table of ?arṣiṣyat

Deva

NeuterSingularDualPlural
Nominativearṣiṣyat arṣiṣyantī arṣiṣyatī arṣiṣyanti
Vocativearṣiṣyat arṣiṣyantī arṣiṣyatī arṣiṣyanti
Accusativearṣiṣyat arṣiṣyantī arṣiṣyatī arṣiṣyanti
Instrumentalarṣiṣyatā arṣiṣyadbhyām arṣiṣyadbhiḥ
Dativearṣiṣyate arṣiṣyadbhyām arṣiṣyadbhyaḥ
Ablativearṣiṣyataḥ arṣiṣyadbhyām arṣiṣyadbhyaḥ
Genitivearṣiṣyataḥ arṣiṣyatoḥ arṣiṣyatām
Locativearṣiṣyati arṣiṣyatoḥ arṣiṣyatsu

Adverb -arṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria