Declension table of ?arṣiṣyat

Deva

MasculineSingularDualPlural
Nominativearṣiṣyan arṣiṣyantau arṣiṣyantaḥ
Vocativearṣiṣyan arṣiṣyantau arṣiṣyantaḥ
Accusativearṣiṣyantam arṣiṣyantau arṣiṣyataḥ
Instrumentalarṣiṣyatā arṣiṣyadbhyām arṣiṣyadbhiḥ
Dativearṣiṣyate arṣiṣyadbhyām arṣiṣyadbhyaḥ
Ablativearṣiṣyataḥ arṣiṣyadbhyām arṣiṣyadbhyaḥ
Genitivearṣiṣyataḥ arṣiṣyatoḥ arṣiṣyatām
Locativearṣiṣyati arṣiṣyatoḥ arṣiṣyatsu

Compound arṣiṣyat -

Adverb -arṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria