सुबन्तावली ?अर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्षिष्यन्ती अर्षिष्यन्त्यौ अर्षिष्यन्त्यः
सम्बोधनम्अर्षिष्यन्ति अर्षिष्यन्त्यौ अर्षिष्यन्त्यः
द्वितीयाअर्षिष्यन्तीम् अर्षिष्यन्त्यौ अर्षिष्यन्तीः
तृतीयाअर्षिष्यन्त्या अर्षिष्यन्तीभ्याम् अर्षिष्यन्तीभिः
चतुर्थीअर्षिष्यन्त्यै अर्षिष्यन्तीभ्याम् अर्षिष्यन्तीभ्यः
पञ्चमीअर्षिष्यन्त्याः अर्षिष्यन्तीभ्याम् अर्षिष्यन्तीभ्यः
षष्ठीअर्षिष्यन्त्याः अर्षिष्यन्त्योः अर्षिष्यन्तीनाम्
सप्तमीअर्षिष्यन्त्याम् अर्षिष्यन्त्योः अर्षिष्यन्तीषु

समास अर्षिष्यन्ति अर्षिष्यन्ती

अव्यय ॰अर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria