Declension table of ?arṣantī

Deva

FeminineSingularDualPlural
Nominativearṣantī arṣantyau arṣantyaḥ
Vocativearṣanti arṣantyau arṣantyaḥ
Accusativearṣantīm arṣantyau arṣantīḥ
Instrumentalarṣantyā arṣantībhyām arṣantībhiḥ
Dativearṣantyai arṣantībhyām arṣantībhyaḥ
Ablativearṣantyāḥ arṣantībhyām arṣantībhyaḥ
Genitivearṣantyāḥ arṣantyoḥ arṣantīnām
Locativearṣantyām arṣantyoḥ arṣantīṣu

Compound arṣanti - arṣantī -

Adverb -arṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria