सुबन्तावली ?अर्णवपति

Roma

पुमान्एकद्विबहु
प्रथमाअर्णवपतिः अर्णवपती अर्णवपतयः
सम्बोधनम्अर्णवपते अर्णवपती अर्णवपतयः
द्वितीयाअर्णवपतिम् अर्णवपती अर्णवपतीन्
तृतीयाअर्णवपतिना अर्णवपतिभ्याम् अर्णवपतिभिः
चतुर्थीअर्णवपतये अर्णवपतिभ्याम् अर्णवपतिभ्यः
पञ्चमीअर्णवपतेः अर्णवपतिभ्याम् अर्णवपतिभ्यः
षष्ठीअर्णवपतेः अर्णवपत्योः अर्णवपतीनाम्
सप्तमीअर्णवपतौ अर्णवपत्योः अर्णवपतिषु

समास अर्णवपति

अव्यय ॰अर्णवपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria