सुबन्तावली ?अर्णवमल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्णवमलम् अर्णवमले अर्णवमलानि
सम्बोधनम्अर्णवमल अर्णवमले अर्णवमलानि
द्वितीयाअर्णवमलम् अर्णवमले अर्णवमलानि
तृतीयाअर्णवमलेन अर्णवमलाभ्याम् अर्णवमलैः
चतुर्थीअर्णवमलाय अर्णवमलाभ्याम् अर्णवमलेभ्यः
पञ्चमीअर्णवमलात् अर्णवमलाभ्याम् अर्णवमलेभ्यः
षष्ठीअर्णवमलस्य अर्णवमलयोः अर्णवमलानाम्
सप्तमीअर्णवमले अर्णवमलयोः अर्णवमलेषु

समास अर्णवमल

अव्यय ॰अर्णवमलम् ॰अर्णवमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria