Declension table of apūrvatva

Deva

NeuterSingularDualPlural
Nominativeapūrvatvam apūrvatve apūrvatvāni
Vocativeapūrvatva apūrvatve apūrvatvāni
Accusativeapūrvatvam apūrvatve apūrvatvāni
Instrumentalapūrvatvena apūrvatvābhyām apūrvatvaiḥ
Dativeapūrvatvāya apūrvatvābhyām apūrvatvebhyaḥ
Ablativeapūrvatvāt apūrvatvābhyām apūrvatvebhyaḥ
Genitiveapūrvatvasya apūrvatvayoḥ apūrvatvānām
Locativeapūrvatve apūrvatvayoḥ apūrvatveṣu

Compound apūrvatva -

Adverb -apūrvatvam -apūrvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria